सुबन्तावली ?रसजा

Roma

स्त्रीएकद्विबहु
प्रथमारसजा रसजे रसजाः
सम्बोधनम्रसजे रसजे रसजाः
द्वितीयारसजाम् रसजे रसजाः
तृतीयारसजया रसजाभ्याम् रसजाभिः
चतुर्थीरसजायै रसजाभ्याम् रसजाभ्यः
पञ्चमीरसजायाः रसजाभ्याम् रसजाभ्यः
षष्ठीरसजायाः रसजयोः रसजानाम्
सप्तमीरसजायाम् रसजयोः रसजासु

अव्यय ॰रसजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria