सुबन्तावली ?रसज

Roma

नपुंसकम्एकद्विबहु
प्रथमारसजम् रसजे रसजानि
सम्बोधनम्रसज रसजे रसजानि
द्वितीयारसजम् रसजे रसजानि
तृतीयारसजेन रसजाभ्याम् रसजैः
चतुर्थीरसजाय रसजाभ्याम् रसजेभ्यः
पञ्चमीरसजात् रसजाभ्याम् रसजेभ्यः
षष्ठीरसजस्य रसजयोः रसजानाम्
सप्तमीरसजे रसजयोः रसजेषु

समास रसज

अव्यय ॰रसजम् ॰रसजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria