सुबन्तावली ?रसहरण

Roma

पुमान्एकद्विबहु
प्रथमारसहरणः रसहरणौ रसहरणाः
सम्बोधनम्रसहरण रसहरणौ रसहरणाः
द्वितीयारसहरणम् रसहरणौ रसहरणान्
तृतीयारसहरणेन रसहरणाभ्याम् रसहरणैः रसहरणेभिः
चतुर्थीरसहरणाय रसहरणाभ्याम् रसहरणेभ्यः
पञ्चमीरसहरणात् रसहरणाभ्याम् रसहरणेभ्यः
षष्ठीरसहरणस्य रसहरणयोः रसहरणानाम्
सप्तमीरसहरणे रसहरणयोः रसहरणेषु

समास रसहरण

अव्यय ॰रसहरणम् ॰रसहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria