सुबन्तावली ?रसग्रह

Roma

पुमान्एकद्विबहु
प्रथमारसग्रहः रसग्रहौ रसग्रहाः
सम्बोधनम्रसग्रह रसग्रहौ रसग्रहाः
द्वितीयारसग्रहम् रसग्रहौ रसग्रहान्
तृतीयारसग्रहेण रसग्रहाभ्याम् रसग्रहैः रसग्रहेभिः
चतुर्थीरसग्रहाय रसग्रहाभ्याम् रसग्रहेभ्यः
पञ्चमीरसग्रहात् रसग्रहाभ्याम् रसग्रहेभ्यः
षष्ठीरसग्रहस्य रसग्रहयोः रसग्रहाणाम्
सप्तमीरसग्रहे रसग्रहयोः रसग्रहेषु

समास रसग्रह

अव्यय ॰रसग्रहम् ॰रसग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria