सुबन्तावली ?रसग्राहक

Roma

पुमान्एकद्विबहु
प्रथमारसग्राहकः रसग्राहकौ रसग्राहकाः
सम्बोधनम्रसग्राहक रसग्राहकौ रसग्राहकाः
द्वितीयारसग्राहकम् रसग्राहकौ रसग्राहकान्
तृतीयारसग्राहकेण रसग्राहकाभ्याम् रसग्राहकैः रसग्राहकेभिः
चतुर्थीरसग्राहकाय रसग्राहकाभ्याम् रसग्राहकेभ्यः
पञ्चमीरसग्राहकात् रसग्राहकाभ्याम् रसग्राहकेभ्यः
षष्ठीरसग्राहकस्य रसग्राहकयोः रसग्राहकाणाम्
सप्तमीरसग्राहके रसग्राहकयोः रसग्राहकेषु

समास रसग्राहक

अव्यय ॰रसग्राहकम् ॰रसग्राहकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria