सुबन्तावली ?रसघ्न

Roma

पुमान्एकद्विबहु
प्रथमारसघ्नः रसघ्नौ रसघ्नाः
सम्बोधनम्रसघ्न रसघ्नौ रसघ्नाः
द्वितीयारसघ्नम् रसघ्नौ रसघ्नान्
तृतीयारसघ्नेन रसघ्नाभ्याम् रसघ्नैः रसघ्नेभिः
चतुर्थीरसघ्नाय रसघ्नाभ्याम् रसघ्नेभ्यः
पञ्चमीरसघ्नात् रसघ्नाभ्याम् रसघ्नेभ्यः
षष्ठीरसघ्नस्य रसघ्नयोः रसघ्नानाम्
सप्तमीरसघ्ने रसघ्नयोः रसघ्नेषु

समास रसघ्न

अव्यय ॰रसघ्नम् ॰रसघ्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria