सुबन्तावली ?रसगङ्गाधरीय

Roma

नपुंसकम्एकद्विबहु
प्रथमारसगङ्गाधरीयम् रसगङ्गाधरीये रसगङ्गाधरीयाणि
सम्बोधनम्रसगङ्गाधरीय रसगङ्गाधरीये रसगङ्गाधरीयाणि
द्वितीयारसगङ्गाधरीयम् रसगङ्गाधरीये रसगङ्गाधरीयाणि
तृतीयारसगङ्गाधरीयेण रसगङ्गाधरीयाभ्याम् रसगङ्गाधरीयैः
चतुर्थीरसगङ्गाधरीयाय रसगङ्गाधरीयाभ्याम् रसगङ्गाधरीयेभ्यः
पञ्चमीरसगङ्गाधरीयात् रसगङ्गाधरीयाभ्याम् रसगङ्गाधरीयेभ्यः
षष्ठीरसगङ्गाधरीयस्य रसगङ्गाधरीययोः रसगङ्गाधरीयाणाम्
सप्तमीरसगङ्गाधरीये रसगङ्गाधरीययोः रसगङ्गाधरीयेषु

समास रसगङ्गाधरीय

अव्यय ॰रसगङ्गाधरीयम् ॰रसगङ्गाधरीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria