सुबन्तावली ?रसचन्द्र

Roma

पुमान्एकद्विबहु
प्रथमारसचन्द्रः रसचन्द्रौ रसचन्द्राः
सम्बोधनम्रसचन्द्र रसचन्द्रौ रसचन्द्राः
द्वितीयारसचन्द्रम् रसचन्द्रौ रसचन्द्रान्
तृतीयारसचन्द्रेण रसचन्द्राभ्याम् रसचन्द्रैः रसचन्द्रेभिः
चतुर्थीरसचन्द्राय रसचन्द्राभ्याम् रसचन्द्रेभ्यः
पञ्चमीरसचन्द्रात् रसचन्द्राभ्याम् रसचन्द्रेभ्यः
षष्ठीरसचन्द्रस्य रसचन्द्रयोः रसचन्द्राणाम्
सप्तमीरसचन्द्रे रसचन्द्रयोः रसचन्द्रेषु

समास रसचन्द्र

अव्यय ॰रसचन्द्रम् ॰रसचन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria