सुबन्तावली ?रसभोजन

Roma

पुमान्एकद्विबहु
प्रथमारसभोजनः रसभोजनौ रसभोजनाः
सम्बोधनम्रसभोजन रसभोजनौ रसभोजनाः
द्वितीयारसभोजनम् रसभोजनौ रसभोजनान्
तृतीयारसभोजनेन रसभोजनाभ्याम् रसभोजनैः रसभोजनेभिः
चतुर्थीरसभोजनाय रसभोजनाभ्याम् रसभोजनेभ्यः
पञ्चमीरसभोजनात् रसभोजनाभ्याम् रसभोजनेभ्यः
षष्ठीरसभोजनस्य रसभोजनयोः रसभोजनानाम्
सप्तमीरसभोजने रसभोजनयोः रसभोजनेषु

समास रसभोजन

अव्यय ॰रसभोजनम् ॰रसभोजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria