Declension table of rasārṇava

Deva

MasculineSingularDualPlural
Nominativerasārṇavaḥ rasārṇavau rasārṇavāḥ
Vocativerasārṇava rasārṇavau rasārṇavāḥ
Accusativerasārṇavam rasārṇavau rasārṇavān
Instrumentalrasārṇavena rasārṇavābhyām rasārṇavaiḥ rasārṇavebhiḥ
Dativerasārṇavāya rasārṇavābhyām rasārṇavebhyaḥ
Ablativerasārṇavāt rasārṇavābhyām rasārṇavebhyaḥ
Genitiverasārṇavasya rasārṇavayoḥ rasārṇavānām
Locativerasārṇave rasārṇavayoḥ rasārṇaveṣu

Compound rasārṇava -

Adverb -rasārṇavam -rasārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria