Declension table of rasānubhava

Deva

MasculineSingularDualPlural
Nominativerasānubhavaḥ rasānubhavau rasānubhavāḥ
Vocativerasānubhava rasānubhavau rasānubhavāḥ
Accusativerasānubhavam rasānubhavau rasānubhavān
Instrumentalrasānubhavena rasānubhavābhyām rasānubhavaiḥ rasānubhavebhiḥ
Dativerasānubhavāya rasānubhavābhyām rasānubhavebhyaḥ
Ablativerasānubhavāt rasānubhavābhyām rasānubhavebhyaḥ
Genitiverasānubhavasya rasānubhavayoḥ rasānubhavānām
Locativerasānubhave rasānubhavayoḥ rasānubhaveṣu

Compound rasānubhava -

Adverb -rasānubhavam -rasānubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria