Declension table of rasājñāna

Deva

NeuterSingularDualPlural
Nominativerasājñānam rasājñāne rasājñānāni
Vocativerasājñāna rasājñāne rasājñānāni
Accusativerasājñānam rasājñāne rasājñānāni
Instrumentalrasājñānena rasājñānābhyām rasājñānaiḥ
Dativerasājñānāya rasājñānābhyām rasājñānebhyaḥ
Ablativerasājñānāt rasājñānābhyām rasājñānebhyaḥ
Genitiverasājñānasya rasājñānayoḥ rasājñānānām
Locativerasājñāne rasājñānayoḥ rasājñāneṣu

Compound rasājñāna -

Adverb -rasājñānam -rasājñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria