Declension table of ?rasābhyantarā

Deva

FeminineSingularDualPlural
Nominativerasābhyantarā rasābhyantare rasābhyantarāḥ
Vocativerasābhyantare rasābhyantare rasābhyantarāḥ
Accusativerasābhyantarām rasābhyantare rasābhyantarāḥ
Instrumentalrasābhyantarayā rasābhyantarābhyām rasābhyantarābhiḥ
Dativerasābhyantarāyai rasābhyantarābhyām rasābhyantarābhyaḥ
Ablativerasābhyantarāyāḥ rasābhyantarābhyām rasābhyantarābhyaḥ
Genitiverasābhyantarāyāḥ rasābhyantarayoḥ rasābhyantarāṇām
Locativerasābhyantarāyām rasābhyantarayoḥ rasābhyantarāsu

Adverb -rasābhyantaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria