Declension table of rasābhyantara

Deva

MasculineSingularDualPlural
Nominativerasābhyantaraḥ rasābhyantarau rasābhyantarāḥ
Vocativerasābhyantara rasābhyantarau rasābhyantarāḥ
Accusativerasābhyantaram rasābhyantarau rasābhyantarān
Instrumentalrasābhyantareṇa rasābhyantarābhyām rasābhyantaraiḥ rasābhyantarebhiḥ
Dativerasābhyantarāya rasābhyantarābhyām rasābhyantarebhyaḥ
Ablativerasābhyantarāt rasābhyantarābhyām rasābhyantarebhyaḥ
Genitiverasābhyantarasya rasābhyantarayoḥ rasābhyantarāṇām
Locativerasābhyantare rasābhyantarayoḥ rasābhyantareṣu

Compound rasābhyantara -

Adverb -rasābhyantaram -rasābhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria