Declension table of ?rarphyamāṇa

Deva

NeuterSingularDualPlural
Nominativerarphyamāṇam rarphyamāṇe rarphyamāṇāni
Vocativerarphyamāṇa rarphyamāṇe rarphyamāṇāni
Accusativerarphyamāṇam rarphyamāṇe rarphyamāṇāni
Instrumentalrarphyamāṇena rarphyamāṇābhyām rarphyamāṇaiḥ
Dativerarphyamāṇāya rarphyamāṇābhyām rarphyamāṇebhyaḥ
Ablativerarphyamāṇāt rarphyamāṇābhyām rarphyamāṇebhyaḥ
Genitiverarphyamāṇasya rarphyamāṇayoḥ rarphyamāṇānām
Locativerarphyamāṇe rarphyamāṇayoḥ rarphyamāṇeṣu

Compound rarphyamāṇa -

Adverb -rarphyamāṇam -rarphyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria