Declension table of ?rarphitavya

Deva

NeuterSingularDualPlural
Nominativerarphitavyam rarphitavye rarphitavyāni
Vocativerarphitavya rarphitavye rarphitavyāni
Accusativerarphitavyam rarphitavye rarphitavyāni
Instrumentalrarphitavyena rarphitavyābhyām rarphitavyaiḥ
Dativerarphitavyāya rarphitavyābhyām rarphitavyebhyaḥ
Ablativerarphitavyāt rarphitavyābhyām rarphitavyebhyaḥ
Genitiverarphitavyasya rarphitavyayoḥ rarphitavyānām
Locativerarphitavye rarphitavyayoḥ rarphitavyeṣu

Compound rarphitavya -

Adverb -rarphitavyam -rarphitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria