Declension table of ?rarphitavya

Deva

MasculineSingularDualPlural
Nominativerarphitavyaḥ rarphitavyau rarphitavyāḥ
Vocativerarphitavya rarphitavyau rarphitavyāḥ
Accusativerarphitavyam rarphitavyau rarphitavyān
Instrumentalrarphitavyena rarphitavyābhyām rarphitavyaiḥ rarphitavyebhiḥ
Dativerarphitavyāya rarphitavyābhyām rarphitavyebhyaḥ
Ablativerarphitavyāt rarphitavyābhyām rarphitavyebhyaḥ
Genitiverarphitavyasya rarphitavyayoḥ rarphitavyānām
Locativerarphitavye rarphitavyayoḥ rarphitavyeṣu

Compound rarphitavya -

Adverb -rarphitavyam -rarphitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria