Declension table of ?rarphitavatī

Deva

FeminineSingularDualPlural
Nominativerarphitavatī rarphitavatyau rarphitavatyaḥ
Vocativerarphitavati rarphitavatyau rarphitavatyaḥ
Accusativerarphitavatīm rarphitavatyau rarphitavatīḥ
Instrumentalrarphitavatyā rarphitavatībhyām rarphitavatībhiḥ
Dativerarphitavatyai rarphitavatībhyām rarphitavatībhyaḥ
Ablativerarphitavatyāḥ rarphitavatībhyām rarphitavatībhyaḥ
Genitiverarphitavatyāḥ rarphitavatyoḥ rarphitavatīnām
Locativerarphitavatyām rarphitavatyoḥ rarphitavatīṣu

Compound rarphitavati - rarphitavatī -

Adverb -rarphitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria