Declension table of ?rarphitavat

Deva

NeuterSingularDualPlural
Nominativerarphitavat rarphitavantī rarphitavatī rarphitavanti
Vocativerarphitavat rarphitavantī rarphitavatī rarphitavanti
Accusativerarphitavat rarphitavantī rarphitavatī rarphitavanti
Instrumentalrarphitavatā rarphitavadbhyām rarphitavadbhiḥ
Dativerarphitavate rarphitavadbhyām rarphitavadbhyaḥ
Ablativerarphitavataḥ rarphitavadbhyām rarphitavadbhyaḥ
Genitiverarphitavataḥ rarphitavatoḥ rarphitavatām
Locativerarphitavati rarphitavatoḥ rarphitavatsu

Adverb -rarphitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria