Declension table of ?rarphitavat

Deva

MasculineSingularDualPlural
Nominativerarphitavān rarphitavantau rarphitavantaḥ
Vocativerarphitavan rarphitavantau rarphitavantaḥ
Accusativerarphitavantam rarphitavantau rarphitavataḥ
Instrumentalrarphitavatā rarphitavadbhyām rarphitavadbhiḥ
Dativerarphitavate rarphitavadbhyām rarphitavadbhyaḥ
Ablativerarphitavataḥ rarphitavadbhyām rarphitavadbhyaḥ
Genitiverarphitavataḥ rarphitavatoḥ rarphitavatām
Locativerarphitavati rarphitavatoḥ rarphitavatsu

Compound rarphitavat -

Adverb -rarphitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria