Declension table of ?rarphita

Deva

NeuterSingularDualPlural
Nominativerarphitam rarphite rarphitāni
Vocativerarphita rarphite rarphitāni
Accusativerarphitam rarphite rarphitāni
Instrumentalrarphitena rarphitābhyām rarphitaiḥ
Dativerarphitāya rarphitābhyām rarphitebhyaḥ
Ablativerarphitāt rarphitābhyām rarphitebhyaḥ
Genitiverarphitasya rarphitayoḥ rarphitānām
Locativerarphite rarphitayoḥ rarphiteṣu

Compound rarphita -

Adverb -rarphitam -rarphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria