Declension table of ?rarphita

Deva

MasculineSingularDualPlural
Nominativerarphitaḥ rarphitau rarphitāḥ
Vocativerarphita rarphitau rarphitāḥ
Accusativerarphitam rarphitau rarphitān
Instrumentalrarphitena rarphitābhyām rarphitaiḥ rarphitebhiḥ
Dativerarphitāya rarphitābhyām rarphitebhyaḥ
Ablativerarphitāt rarphitābhyām rarphitebhyaḥ
Genitiverarphitasya rarphitayoḥ rarphitānām
Locativerarphite rarphitayoḥ rarphiteṣu

Compound rarphita -

Adverb -rarphitam -rarphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria