Declension table of ?rarphiṣyat

Deva

MasculineSingularDualPlural
Nominativerarphiṣyan rarphiṣyantau rarphiṣyantaḥ
Vocativerarphiṣyan rarphiṣyantau rarphiṣyantaḥ
Accusativerarphiṣyantam rarphiṣyantau rarphiṣyataḥ
Instrumentalrarphiṣyatā rarphiṣyadbhyām rarphiṣyadbhiḥ
Dativerarphiṣyate rarphiṣyadbhyām rarphiṣyadbhyaḥ
Ablativerarphiṣyataḥ rarphiṣyadbhyām rarphiṣyadbhyaḥ
Genitiverarphiṣyataḥ rarphiṣyatoḥ rarphiṣyatām
Locativerarphiṣyati rarphiṣyatoḥ rarphiṣyatsu

Compound rarphiṣyat -

Adverb -rarphiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria