Declension table of ?rarphaṇīya

Deva

NeuterSingularDualPlural
Nominativerarphaṇīyam rarphaṇīye rarphaṇīyāni
Vocativerarphaṇīya rarphaṇīye rarphaṇīyāni
Accusativerarphaṇīyam rarphaṇīye rarphaṇīyāni
Instrumentalrarphaṇīyena rarphaṇīyābhyām rarphaṇīyaiḥ
Dativerarphaṇīyāya rarphaṇīyābhyām rarphaṇīyebhyaḥ
Ablativerarphaṇīyāt rarphaṇīyābhyām rarphaṇīyebhyaḥ
Genitiverarphaṇīyasya rarphaṇīyayoḥ rarphaṇīyānām
Locativerarphaṇīye rarphaṇīyayoḥ rarphaṇīyeṣu

Compound rarphaṇīya -

Adverb -rarphaṇīyam -rarphaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria