Declension table of ?rarphaṇīya

Deva

MasculineSingularDualPlural
Nominativerarphaṇīyaḥ rarphaṇīyau rarphaṇīyāḥ
Vocativerarphaṇīya rarphaṇīyau rarphaṇīyāḥ
Accusativerarphaṇīyam rarphaṇīyau rarphaṇīyān
Instrumentalrarphaṇīyena rarphaṇīyābhyām rarphaṇīyaiḥ rarphaṇīyebhiḥ
Dativerarphaṇīyāya rarphaṇīyābhyām rarphaṇīyebhyaḥ
Ablativerarphaṇīyāt rarphaṇīyābhyām rarphaṇīyebhyaḥ
Genitiverarphaṇīyasya rarphaṇīyayoḥ rarphaṇīyānām
Locativerarphaṇīye rarphaṇīyayoḥ rarphaṇīyeṣu

Compound rarphaṇīya -

Adverb -rarphaṇīyam -rarphaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria