Declension table of ?rarivas

Deva

NeuterSingularDualPlural
Nominativerarivat raruṣī rarivāṃsi
Vocativerarivat raruṣī rarivāṃsi
Accusativerarivat raruṣī rarivāṃsi
Instrumentalraruṣā rarivadbhyām rarivadbhiḥ
Dativeraruṣe rarivadbhyām rarivadbhyaḥ
Ablativeraruṣaḥ rarivadbhyām rarivadbhyaḥ
Genitiveraruṣaḥ raruṣoḥ raruṣām
Locativeraruṣi raruṣoḥ rarivatsu

Compound rarivat -

Adverb -rarivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria