Declension table of ?rarekāṇa

Deva

MasculineSingularDualPlural
Nominativerarekāṇaḥ rarekāṇau rarekāṇāḥ
Vocativerarekāṇa rarekāṇau rarekāṇāḥ
Accusativerarekāṇam rarekāṇau rarekāṇān
Instrumentalrarekāṇena rarekāṇābhyām rarekāṇaiḥ rarekāṇebhiḥ
Dativerarekāṇāya rarekāṇābhyām rarekāṇebhyaḥ
Ablativerarekāṇāt rarekāṇābhyām rarekāṇebhyaḥ
Genitiverarekāṇasya rarekāṇayoḥ rarekāṇānām
Locativerarekāṇe rarekāṇayoḥ rarekāṇeṣu

Compound rarekāṇa -

Adverb -rarekāṇam -rarekāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria