Declension table of ?rarejuṣī

Deva

FeminineSingularDualPlural
Nominativerarejuṣī rarejuṣyau rarejuṣyaḥ
Vocativerarejuṣi rarejuṣyau rarejuṣyaḥ
Accusativerarejuṣīm rarejuṣyau rarejuṣīḥ
Instrumentalrarejuṣyā rarejuṣībhyām rarejuṣībhiḥ
Dativerarejuṣyai rarejuṣībhyām rarejuṣībhyaḥ
Ablativerarejuṣyāḥ rarejuṣībhyām rarejuṣībhyaḥ
Genitiverarejuṣyāḥ rarejuṣyoḥ rarejuṣīṇām
Locativerarejuṣyām rarejuṣyoḥ rarejuṣīṣu

Compound rarejuṣi - rarejuṣī -

Adverb -rarejuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria