Declension table of ?rarejāna

Deva

MasculineSingularDualPlural
Nominativerarejānaḥ rarejānau rarejānāḥ
Vocativerarejāna rarejānau rarejānāḥ
Accusativerarejānam rarejānau rarejānān
Instrumentalrarejānena rarejānābhyām rarejānaiḥ rarejānebhiḥ
Dativerarejānāya rarejānābhyām rarejānebhyaḥ
Ablativerarejānāt rarejānābhyām rarejānebhyaḥ
Genitiverarejānasya rarejānayoḥ rarejānānām
Locativerarejāne rarejānayoḥ rarejāneṣu

Compound rarejāna -

Adverb -rarejānam -rarejānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria