Declension table of ?rareḍuṣī

Deva

FeminineSingularDualPlural
Nominativerareḍuṣī rareḍuṣyau rareḍuṣyaḥ
Vocativerareḍuṣi rareḍuṣyau rareḍuṣyaḥ
Accusativerareḍuṣīm rareḍuṣyau rareḍuṣīḥ
Instrumentalrareḍuṣyā rareḍuṣībhyām rareḍuṣībhiḥ
Dativerareḍuṣyai rareḍuṣībhyām rareḍuṣībhyaḥ
Ablativerareḍuṣyāḥ rareḍuṣībhyām rareḍuṣībhyaḥ
Genitiverareḍuṣyāḥ rareḍuṣyoḥ rareḍuṣīṇām
Locativerareḍuṣyām rareḍuṣyoḥ rareḍuṣīṣu

Compound rareḍuṣi - rareḍuṣī -

Adverb -rareḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria