Declension table of ?rareḍāna

Deva

NeuterSingularDualPlural
Nominativerareḍānam rareḍāne rareḍānāni
Vocativerareḍāna rareḍāne rareḍānāni
Accusativerareḍānam rareḍāne rareḍānāni
Instrumentalrareḍānena rareḍānābhyām rareḍānaiḥ
Dativerareḍānāya rareḍānābhyām rareḍānebhyaḥ
Ablativerareḍānāt rareḍānābhyām rareḍānebhyaḥ
Genitiverareḍānasya rareḍānayoḥ rareḍānānām
Locativerareḍāne rareḍānayoḥ rareḍāneṣu

Compound rareḍāna -

Adverb -rareḍānam -rareḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria