Declension table of ?rareḍāna

Deva

MasculineSingularDualPlural
Nominativerareḍānaḥ rareḍānau rareḍānāḥ
Vocativerareḍāna rareḍānau rareḍānāḥ
Accusativerareḍānam rareḍānau rareḍānān
Instrumentalrareḍānena rareḍānābhyām rareḍānaiḥ rareḍānebhiḥ
Dativerareḍānāya rareḍānābhyām rareḍānebhyaḥ
Ablativerareḍānāt rareḍānābhyām rareḍānebhyaḥ
Genitiverareḍānasya rareḍānayoḥ rareḍānānām
Locativerareḍāne rareḍānayoḥ rareḍāneṣu

Compound rareḍāna -

Adverb -rareḍānam -rareḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria