Declension table of ?rarauṭuṣī

Deva

FeminineSingularDualPlural
Nominativerarauṭuṣī rarauṭuṣyau rarauṭuṣyaḥ
Vocativerarauṭuṣi rarauṭuṣyau rarauṭuṣyaḥ
Accusativerarauṭuṣīm rarauṭuṣyau rarauṭuṣīḥ
Instrumentalrarauṭuṣyā rarauṭuṣībhyām rarauṭuṣībhiḥ
Dativerarauṭuṣyai rarauṭuṣībhyām rarauṭuṣībhyaḥ
Ablativerarauṭuṣyāḥ rarauṭuṣībhyām rarauṭuṣībhyaḥ
Genitiverarauṭuṣyāḥ rarauṭuṣyoḥ rarauṭuṣīṇām
Locativerarauṭuṣyām rarauṭuṣyoḥ rarauṭuṣīṣu

Compound rarauṭuṣi - rarauṭuṣī -

Adverb -rarauṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria