Declension table of ?rararphuṣī

Deva

FeminineSingularDualPlural
Nominativerararphuṣī rararphuṣyau rararphuṣyaḥ
Vocativerararphuṣi rararphuṣyau rararphuṣyaḥ
Accusativerararphuṣīm rararphuṣyau rararphuṣīḥ
Instrumentalrararphuṣyā rararphuṣībhyām rararphuṣībhiḥ
Dativerararphuṣyai rararphuṣībhyām rararphuṣībhyaḥ
Ablativerararphuṣyāḥ rararphuṣībhyām rararphuṣībhyaḥ
Genitiverararphuṣyāḥ rararphuṣyoḥ rararphuṣīṇām
Locativerararphuṣyām rararphuṣyoḥ rararphuṣīṣu

Compound rararphuṣi - rararphuṣī -

Adverb -rararphuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria