सुबन्तावली ?ररन्धुषी

Roma

स्त्रीएकद्विबहु
प्रथमाररन्धुषी ररन्धुष्यौ ररन्धुष्यः
सम्बोधनम्ररन्धुषि ररन्धुष्यौ ररन्धुष्यः
द्वितीयाररन्धुषीम् ररन्धुष्यौ ररन्धुषीः
तृतीयाररन्धुष्या ररन्धुषीभ्याम् ररन्धुषीभिः
चतुर्थीररन्धुष्यै ररन्धुषीभ्याम् ररन्धुषीभ्यः
पञ्चमीररन्धुष्याः ररन्धुषीभ्याम् ररन्धुषीभ्यः
षष्ठीररन्धुष्याः ररन्धुष्योः ररन्धुषीणाम्
सप्तमीररन्धुष्याम् ररन्धुष्योः ररन्धुषीषु

समास ररन्धुषि ररन्धुषी

अव्यय ॰ररन्धुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria