Declension table of ?rarandhānā

Deva

FeminineSingularDualPlural
Nominativerarandhānā rarandhāne rarandhānāḥ
Vocativerarandhāne rarandhāne rarandhānāḥ
Accusativerarandhānām rarandhāne rarandhānāḥ
Instrumentalrarandhānayā rarandhānābhyām rarandhānābhiḥ
Dativerarandhānāyai rarandhānābhyām rarandhānābhyaḥ
Ablativerarandhānāyāḥ rarandhānābhyām rarandhānābhyaḥ
Genitiverarandhānāyāḥ rarandhānayoḥ rarandhānānām
Locativerarandhānāyām rarandhānayoḥ rarandhānāsu

Adverb -rarandhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria