Declension table of ?rarandhāna

Deva

NeuterSingularDualPlural
Nominativerarandhānam rarandhāne rarandhānāni
Vocativerarandhāna rarandhāne rarandhānāni
Accusativerarandhānam rarandhāne rarandhānāni
Instrumentalrarandhānena rarandhānābhyām rarandhānaiḥ
Dativerarandhānāya rarandhānābhyām rarandhānebhyaḥ
Ablativerarandhānāt rarandhānābhyām rarandhānebhyaḥ
Genitiverarandhānasya rarandhānayoḥ rarandhānānām
Locativerarandhāne rarandhānayoḥ rarandhāneṣu

Compound rarandhāna -

Adverb -rarandhānam -rarandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria