Declension table of ?rarambhāṇā

Deva

FeminineSingularDualPlural
Nominativerarambhāṇā rarambhāṇe rarambhāṇāḥ
Vocativerarambhāṇe rarambhāṇe rarambhāṇāḥ
Accusativerarambhāṇām rarambhāṇe rarambhāṇāḥ
Instrumentalrarambhāṇayā rarambhāṇābhyām rarambhāṇābhiḥ
Dativerarambhāṇāyai rarambhāṇābhyām rarambhāṇābhyaḥ
Ablativerarambhāṇāyāḥ rarambhāṇābhyām rarambhāṇābhyaḥ
Genitiverarambhāṇāyāḥ rarambhāṇayoḥ rarambhāṇānām
Locativerarambhāṇāyām rarambhāṇayoḥ rarambhāṇāsu

Adverb -rarambhāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria