Declension table of ?rarambāṇā

Deva

FeminineSingularDualPlural
Nominativerarambāṇā rarambāṇe rarambāṇāḥ
Vocativerarambāṇe rarambāṇe rarambāṇāḥ
Accusativerarambāṇām rarambāṇe rarambāṇāḥ
Instrumentalrarambāṇayā rarambāṇābhyām rarambāṇābhiḥ
Dativerarambāṇāyai rarambāṇābhyām rarambāṇābhyaḥ
Ablativerarambāṇāyāḥ rarambāṇābhyām rarambāṇābhyaḥ
Genitiverarambāṇāyāḥ rarambāṇayoḥ rarambāṇānām
Locativerarambāṇāyām rarambāṇayoḥ rarambāṇāsu

Adverb -rarambāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria