Declension table of ?rarambāṇa

Deva

MasculineSingularDualPlural
Nominativerarambāṇaḥ rarambāṇau rarambāṇāḥ
Vocativerarambāṇa rarambāṇau rarambāṇāḥ
Accusativerarambāṇam rarambāṇau rarambāṇān
Instrumentalrarambāṇena rarambāṇābhyām rarambāṇaiḥ rarambāṇebhiḥ
Dativerarambāṇāya rarambāṇābhyām rarambāṇebhyaḥ
Ablativerarambāṇāt rarambāṇābhyām rarambāṇebhyaḥ
Genitiverarambāṇasya rarambāṇayoḥ rarambāṇānām
Locativerarambāṇe rarambāṇayoḥ rarambāṇeṣu

Compound rarambāṇa -

Adverb -rarambāṇam -rarambāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria