Declension table of ?rarakṣvas

Deva

NeuterSingularDualPlural
Nominativerarakṣvat rarakṣuṣī rarakṣvāṃsi
Vocativerarakṣvat rarakṣuṣī rarakṣvāṃsi
Accusativerarakṣvat rarakṣuṣī rarakṣvāṃsi
Instrumentalrarakṣuṣā rarakṣvadbhyām rarakṣvadbhiḥ
Dativerarakṣuṣe rarakṣvadbhyām rarakṣvadbhyaḥ
Ablativerarakṣuṣaḥ rarakṣvadbhyām rarakṣvadbhyaḥ
Genitiverarakṣuṣaḥ rarakṣuṣoḥ rarakṣuṣām
Locativerarakṣuṣi rarakṣuṣoḥ rarakṣvatsu

Compound rarakṣvat -

Adverb -rarakṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria