Declension table of ?rarakṣvas

Deva

MasculineSingularDualPlural
Nominativerarakṣvān rarakṣvāṃsau rarakṣvāṃsaḥ
Vocativerarakṣvan rarakṣvāṃsau rarakṣvāṃsaḥ
Accusativerarakṣvāṃsam rarakṣvāṃsau rarakṣuṣaḥ
Instrumentalrarakṣuṣā rarakṣvadbhyām rarakṣvadbhiḥ
Dativerarakṣuṣe rarakṣvadbhyām rarakṣvadbhyaḥ
Ablativerarakṣuṣaḥ rarakṣvadbhyām rarakṣvadbhyaḥ
Genitiverarakṣuṣaḥ rarakṣuṣoḥ rarakṣuṣām
Locativerarakṣuṣi rarakṣuṣoḥ rarakṣvatsu

Compound rarakṣvat -

Adverb -rarakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria