Declension table of ?rarakṣuṣī

Deva

FeminineSingularDualPlural
Nominativerarakṣuṣī rarakṣuṣyau rarakṣuṣyaḥ
Vocativerarakṣuṣi rarakṣuṣyau rarakṣuṣyaḥ
Accusativerarakṣuṣīm rarakṣuṣyau rarakṣuṣīḥ
Instrumentalrarakṣuṣyā rarakṣuṣībhyām rarakṣuṣībhiḥ
Dativerarakṣuṣyai rarakṣuṣībhyām rarakṣuṣībhyaḥ
Ablativerarakṣuṣyāḥ rarakṣuṣībhyām rarakṣuṣībhyaḥ
Genitiverarakṣuṣyāḥ rarakṣuṣyoḥ rarakṣuṣīṇām
Locativerarakṣuṣyām rarakṣuṣyoḥ rarakṣuṣīṣu

Compound rarakṣuṣi - rarakṣuṣī -

Adverb -rarakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria