Declension table of ?raraṅkhvas

Deva

MasculineSingularDualPlural
Nominativeraraṅkhvān raraṅkhvāṃsau raraṅkhvāṃsaḥ
Vocativeraraṅkhvan raraṅkhvāṃsau raraṅkhvāṃsaḥ
Accusativeraraṅkhvāṃsam raraṅkhvāṃsau raraṅkhuṣaḥ
Instrumentalraraṅkhuṣā raraṅkhvadbhyām raraṅkhvadbhiḥ
Dativeraraṅkhuṣe raraṅkhvadbhyām raraṅkhvadbhyaḥ
Ablativeraraṅkhuṣaḥ raraṅkhvadbhyām raraṅkhvadbhyaḥ
Genitiveraraṅkhuṣaḥ raraṅkhuṣoḥ raraṅkhuṣām
Locativeraraṅkhuṣi raraṅkhuṣoḥ raraṅkhvatsu

Compound raraṅkhvat -

Adverb -raraṅkhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria