Declension table of ?raraṅkhuṣī

Deva

FeminineSingularDualPlural
Nominativeraraṅkhuṣī raraṅkhuṣyau raraṅkhuṣyaḥ
Vocativeraraṅkhuṣi raraṅkhuṣyau raraṅkhuṣyaḥ
Accusativeraraṅkhuṣīm raraṅkhuṣyau raraṅkhuṣīḥ
Instrumentalraraṅkhuṣyā raraṅkhuṣībhyām raraṅkhuṣībhiḥ
Dativeraraṅkhuṣyai raraṅkhuṣībhyām raraṅkhuṣībhyaḥ
Ablativeraraṅkhuṣyāḥ raraṅkhuṣībhyām raraṅkhuṣībhyaḥ
Genitiveraraṅkhuṣyāḥ raraṅkhuṣyoḥ raraṅkhuṣīṇām
Locativeraraṅkhuṣyām raraṅkhuṣyoḥ raraṅkhuṣīṣu

Compound raraṅkhuṣi - raraṅkhuṣī -

Adverb -raraṅkhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria