Declension table of ?raraṅkhāṇā

Deva

FeminineSingularDualPlural
Nominativeraraṅkhāṇā raraṅkhāṇe raraṅkhāṇāḥ
Vocativeraraṅkhāṇe raraṅkhāṇe raraṅkhāṇāḥ
Accusativeraraṅkhāṇām raraṅkhāṇe raraṅkhāṇāḥ
Instrumentalraraṅkhāṇayā raraṅkhāṇābhyām raraṅkhāṇābhiḥ
Dativeraraṅkhāṇāyai raraṅkhāṇābhyām raraṅkhāṇābhyaḥ
Ablativeraraṅkhāṇāyāḥ raraṅkhāṇābhyām raraṅkhāṇābhyaḥ
Genitiveraraṅkhāṇāyāḥ raraṅkhāṇayoḥ raraṅkhāṇānām
Locativeraraṅkhāṇāyām raraṅkhāṇayoḥ raraṅkhāṇāsu

Adverb -raraṅkhāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria