Declension table of ?rarañjuṣī

Deva

FeminineSingularDualPlural
Nominativerarañjuṣī rarañjuṣyau rarañjuṣyaḥ
Vocativerarañjuṣi rarañjuṣyau rarañjuṣyaḥ
Accusativerarañjuṣīm rarañjuṣyau rarañjuṣīḥ
Instrumentalrarañjuṣyā rarañjuṣībhyām rarañjuṣībhiḥ
Dativerarañjuṣyai rarañjuṣībhyām rarañjuṣībhyaḥ
Ablativerarañjuṣyāḥ rarañjuṣībhyām rarañjuṣībhyaḥ
Genitiverarañjuṣyāḥ rarañjuṣyoḥ rarañjuṣīṇām
Locativerarañjuṣyām rarañjuṣyoḥ rarañjuṣīṣu

Compound rarañjuṣi - rarañjuṣī -

Adverb -rarañjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria