Declension table of ?rarañjāna

Deva

MasculineSingularDualPlural
Nominativerarañjānaḥ rarañjānau rarañjānāḥ
Vocativerarañjāna rarañjānau rarañjānāḥ
Accusativerarañjānam rarañjānau rarañjānān
Instrumentalrarañjānena rarañjānābhyām rarañjānaiḥ rarañjānebhiḥ
Dativerarañjānāya rarañjānābhyām rarañjānebhyaḥ
Ablativerarañjānāt rarañjānābhyām rarañjānebhyaḥ
Genitiverarañjānasya rarañjānayoḥ rarañjānānām
Locativerarañjāne rarañjānayoḥ rarañjāneṣu

Compound rarañjāna -

Adverb -rarañjānam -rarañjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria