Declension table of ?raptavat

Deva

MasculineSingularDualPlural
Nominativeraptavān raptavantau raptavantaḥ
Vocativeraptavan raptavantau raptavantaḥ
Accusativeraptavantam raptavantau raptavataḥ
Instrumentalraptavatā raptavadbhyām raptavadbhiḥ
Dativeraptavate raptavadbhyām raptavadbhyaḥ
Ablativeraptavataḥ raptavadbhyām raptavadbhyaḥ
Genitiveraptavataḥ raptavatoḥ raptavatām
Locativeraptavati raptavatoḥ raptavatsu

Compound raptavat -

Adverb -raptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria