Declension table of ?rapiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerapiṣyamāṇā rapiṣyamāṇe rapiṣyamāṇāḥ
Vocativerapiṣyamāṇe rapiṣyamāṇe rapiṣyamāṇāḥ
Accusativerapiṣyamāṇām rapiṣyamāṇe rapiṣyamāṇāḥ
Instrumentalrapiṣyamāṇayā rapiṣyamāṇābhyām rapiṣyamāṇābhiḥ
Dativerapiṣyamāṇāyai rapiṣyamāṇābhyām rapiṣyamāṇābhyaḥ
Ablativerapiṣyamāṇāyāḥ rapiṣyamāṇābhyām rapiṣyamāṇābhyaḥ
Genitiverapiṣyamāṇāyāḥ rapiṣyamāṇayoḥ rapiṣyamāṇānām
Locativerapiṣyamāṇāyām rapiṣyamāṇayoḥ rapiṣyamāṇāsu

Adverb -rapiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria